Pages

NITYA PARAYANA SLOKAS – ENGLISH


prabhāta ślokaṃ
karāgre vasate lakṣmīḥ karamadhye sarasvatī |
karamūle sthitā gaurī prabhāte karadarśanam ||

prabhāta bhūmi ślokaṃ
samudra vasane devī parvata stana maṇḍale |
viṣṇupatni namastubhyaṃ, pādasparśaṃ kṣamasvame ||

sūryodaya ślokaṃ
brahmasvarūpa mudaye madhyāhnetu maheśvaram |
sāhaṃ dhyāyetsadā viṣṇuṃ trimūrtiñca divākaram ||

snāna ślokaṃ
gaṅge ca yamune caiva godāvarī sarasvatī
narmade sindhu kāverī jalesmin sannidhiṃ kuru ||

bhasma dhāraṇa ślokaṃ
śrīkaraṃ ca pavitraṃ ca śoka nivāraṇam |
loke vaśīkaraṃ puṃsāṃ bhasmaṃ tryailokya pāvanam ||

bhojana pūrva ślokaṃ
brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇāhutam |
brahmaiva tena gantavyaṃ brahma karma samādhinaḥ ||
ahaṃ vaiśvānaro bhūtvā prāṇināṃ deha-māśritaḥ |
prāṇāpāna samāyuktaḥ pacāmyannaṃ caturvidham ||
tvadīyaṃ vastu govinda tubhyameva samarpaye |
gṛhāṇa sumukho bhūtvā prasīda parameśvara ||

bhojanānantara ślokaṃ
agastyaṃ vainateyaṃ ca śamīṃ ca baḍabālanam |
āhāra pariṇāmārthaṃ smarāmi ca vṛkodaram ||

sandhyā dīpa darśana ślokaṃ
dīpaṃ jyoti parabrahma dīpaṃ sarvatamopaham |
dīpena sādhyate sarvaṃ sandhyā dīpaṃ namo‌stute ||

nidrā ślokaṃ
rāmaṃ skandhaṃ hanumantaṃ vainateyaṃ vṛkodaram |
śayane yaḥ smarennityam dusvapna-stasyanaśyati ||

kārya prārambha ślokaṃ
vakratuṇḍa mahākāya sūryakoṭi samaprabhaḥ |
nirvighnaṃ kuru me deva sarva kāryeṣu sarvadā ||

gāyatri mantraṃ
oṃ bhūrbhuvassuvaḥ | tathsa’viturvare”ṇyaṃ |
bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ pracodayā”t ||

hanuma stotraṃ
manojavaṃ māruta tulyavegaṃ jitendriyaṃ buddhimatāṃ variṣṭam |
vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ||
buddhirbalaṃ yaśodhairyaṃ nirbhayatva-marogatā |
ajāḍyaṃ vākpaṭutvaṃ ca hanumat-smaraṇād-bhavet ||

śrīrāma stotraṃ
śrī rāma rāma rāmetī rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane

gaṇeśa stotraṃ
śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇam caturbhujam |
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ||
agajānana padmārkaṃ gajānana maharniśam |
anekadantaṃ bhaktānā-mekadanta-mupāsmahe ||

śiva stotraṃ
trya’mbakaṃ yajāmahe sugandhiṃ pu’ṣṭivardha’nam |
urvārukami’va bandha’nān-mṛtyo’r-mukṣīya mā‌mṛtā”t ||
guru ślokaṃ
gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
guruḥ sākṣāt parabrahmā tasmai śrī gurave namaḥ ||

sarasvatī ślokaṃ
sarasvatī namastubhyaṃ varade kāmarūpiṇī |
vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā ||
yā kundendu tuṣāra hāra dhavaḷā, yā śubhra vastrāvṛtā |
yā vīṇā varadaṇḍa maṇḍita karā, yā śveta padmāsanā |
yā brahmācyuta śaṅkara prabhṛtibhir-devaiḥ sadā pūjitā |
sā mām pātu sarasvatī bhagavatī niśśeṣajāḍyāpahā |

lakṣmī ślokaṃ
lakṣmīṃ kṣīrasamudra rāja tanayāṃ śrīraṅga dhāmeśvarīm |
dāsībhūta samasta deva vanitāṃ lokaika dīpāṅkurām |
śrīmanmandha kaṭākṣa labdha vibhava brahmendra gaṅgādharām |
tvāṃ trailokyakuṭumbinīṃ sarasijāṃ vande mukundapriyām ||

veṅkaṭeśvara ślokaṃ
śriyaḥ kāntāya kaḷyāṇanidhaye nidhaye‌rthinām |
śrī veṅkaṭa nivāsāya śrīnivāsāya maṅgaḷam ||

devī ślokaṃ
sarva maṅgala māṅgalye śive sarvārtha sādhike |
śaraṇye tryambake devi nārāyaṇi namostute ||

dakṣiṇāmūrti ślokaṃ
gurave sarvalokānāṃ bhiṣaje bhavarogiṇām |
nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ ||

aparādha kṣamāpaṇa stotraṃ
aparādha sahasrāṇi, kriyante‌harniśaṃ mayā |
dāso‌ya miti māṃ matvā, kṣamasva parameśvara ||
karacaraṇa kṛtaṃ vā karma vākkāyajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
vihita mavihitaṃ vā sarvametat kṣamasva
śiva śiva karuṇābdhe śrī mahādeva śambho ||
kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi ||

bauddha prārthana
buddhaṃ śaraṇaṃ gacchāmi
dharmaṃ śaraṇaṃ gacchāmi
saṅghaṃ śaraṇaṃ gacchāmi

śānti mantraṃ
asatomā sadgamayā |
tamasomā jyotirgamayā |
mṛtyormā amṛtaṅgamayā |
oṃ śāntiḥ śāntiḥ śāntiḥ
sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaścidduḥkha bhāgbhavet ||
oṃ saha nā’vavatu | sa nau’ bhunaktu | saha rya’ṃ karavāvahai |
tejasvivadhī’tamastu mā vi’dviṣāvahai” ||
oṃ śāntiḥ śāntiḥ śānti’ḥ ||

viśeṣa mantrāḥ
pañcākṣari – oṃ namaśśivāya
aṣṭākṣari – oṃ namo nārāyaṇāya
dvādaśākṣari – oṃ namo bhagavate vāsudevāya


No comments: