Pages

SHIRIDI SAI BABA MORNING AARATI – KAKADA AARATI – ENGLISH



śrī saccidānanda samardha sadguru sāyinādha maharāj kī jai.

1. joḍū niyākaracaraṇi ṭhevilāmādhā
parisāvī vinantī mājhī paṇḍarīnādhā
asonaso bhāvā–ālo – tūjhiyāṭhāyā
krupādruṣṭipāhe majakaḍe – sadgurūrāyā
akhaṇḍita asāve–ise – vāṭatepāyī
tukāhmaṇe devāmājhī veḍīvākuḍī
nāme bhavapāś hāti – āpulyātoḍī

2.uṭhāpāṇḍuraṅgā atā prabhāta samayo pātalā |
vaiṣṇavāñcā meḷā garuḍa-pārī dāṭalā ||
garūḍāpārā pāsunī mahā dvārā paryantā |
suravarāñcī māndī ubhī joḍūni hāt
śukasanakādika nāradatumbara bhaktāñcyākoṭī
triśūlaḍhamarū ghe–uni ubhā girijecāpatī
kaliyugīcā bhaktānāmā ubhākīrtanī
pāṭhīmāge ubhīḍolā lāvuni–u–ājanī

3.uṭhā uṭhā śrīsāyinādhagurucaraṇakamala dāvā
ādhivyādi bhavatāpa vārunī tārā jaḍajīvā
gelītuhmā soḍu niyābhava tamara rajanīvilayā
parihī aṅyānāsī tamacī bhulaviyogamāyā
śaktina ahmāyatkiñcit hī ti jalāsārāyā
tuhmīc tītesāruni dāvā mukhajanatārāyā
aṅñānī ahmīkiti tava varṇāvītavadhoravī
tīvarṇitābhā gale bahuvadaniśeṣa vidhakavī
sakrupaho–uni mahimātumacā tuhmīcavadavāvā
ādivyādhibhava tāpavāruni tārājaḍajīvā
uṭhā uṭhā śrīsāyinādhagurucaraṇakamala dāvā
ādivyādhibhava tāpavāruni tārājaḍajīvā
bhaktamanisadbhāva dharunije tuhmā–anusarale
dhyāyāstavate darśnatumace dvāri ubeṭhele
dhyānasdhā tuhmāsa pāhunī mana amuceghele
ukhaḍunīnetrakamalā dīnabandhūramākāntā
pāhibākrupādrusṭī bālakājasī mātā
rañjavīmadhuravāṇī haritāp sāyinādhā
ahmic apulekariyāstavatujakaṣṭavitodevā
sahanakariśile ikuvidyāvī bheṭ kruṣṇadāvā
uṭhā uṭhā śrīsāyinādhagurucaraṇakamala dāvā
ādivyādhi bhavatāpavāruni tārājaḍajīvā

4.uṭhā uṭhā pāḍuraṅgā ātā – darśanadyāsakaḷā
jhūlā aruṇodayāsaralī-nidreceveḷā
santasādhūmunī avaghe jhūletīgoḷā
soḍāśeje sukh ātā bahujāmukhakamalā
raṅgamaṇḍape mahādvārī jhūlīsedāṭī
mana u tāvīḷarūpa pahavayādruṣṭī
rāyirakhumābāyi tuhmāye ūdyādayā
śeje hālavunī jāge kārādevarāyā
garūḍa hanumanta hubhe pāhātīvāṭ
svargīce suravaraghe uni ālebhobhāṭ
jhūle mukta dvārā lābh jhūlārokaḍā
viṣṇudās nāma ubhā ghe unikākaḍa

5.ghe–uniyā pañcāratī karūbābāsī āratī
uṭhā–uṭhāho bāndhava ovāḷu haramādhava
karūniyā sdhirāmana pāhugambhīrāhedhyāna
kruṣṇanādhā dattasāyi jāḍocitta tujhepāyī
kākaḍa āratī karīto! sāyinādha devā
cinmayarūpa dākhavī ghe uni! bālakalaghu sevā ||kā||

6.kāmakrodhamadamatsara āṭuni kākaḍakelā
vairāgyāce tūv kāḍhunī mīto bijivīlā
sāyinādhaguru bhakti jvaline tomīpeṭavilā
tadrvuttījāḷunī gurune prākāśapāḍilā
dvaitatamānāsunīmiḷavī tatsyarūpi jīvā
cinmayarūpadākhavī ghe–unibālakalaghu sevā
kākaḍa āratīkarīto sāyinādha devā
cinmayārūpadākhavī ghe uni bālakalaghu sevā
bhū khecara vyāpūnī avaghe hrutkamalīrāhasī
tocī dattadeva śiriḍī rāhuni pāvasī
rāhuniyedhe anyasradhahi tū bhaktāstavadhāvasī
nirasuni yā saṅkaṭādāsā anibhava dāvīsī
nakaletvallī lāhīkoṇyā devāvā mānavā
cinmayarūpadākhavī ghe uni bālakaghusevā
kākaḍa āratīkarīto sāyinādha devā
cinmayarūpadākhavī ghe uni bālakaghusevā
tvadūśyadundubhinesāre ambar he kondale
saguṇamūrtī pāhaṇyā ātura janaśiriḍī āle!
prāśuni tadvacanāmruta amucedehabān haraphale
soḍuniyādurabhimāna mānasa tvaccaraṇi vāhile
krupākarunī sāyimāvule dānapadarighyāvā
cinmayarūpadākhavī ghe uni bālakaghu sevā
kākaḍa āratīkarīto sāyinādha devā
cinmayarūpadākhavī ghe uni bālakaghusevā.
bhaktīciyā poṭībod kākaḍa jyotī
pañcaprāṇajīve bhāve ovāḷu āratī
ovāḷū āratīmājhyā paṇḍarīnādhā mājhyāsāyinādhā
donī karajoḍunicaraṇī ṭhevilāmādhā
kāyāmahimā varṇū ātā sāṅgaṇekītī
koṭibrahma hatyamukha pāhatā jātī
rāyīrakhumābāyī ubhyā doghīdobāhī
māyūrapiñca cāmareḍāḷīti sāyīñca ṭhāyi
tukāhmaṇe dīpaghe uni unmanītaśobhā
viṭhevarī ubādise lāvaṇyā gābhā
uṭhāsādusantasādā āpulāle hitā
jā–īl jā–īl hanaradeha magakaicā bhagavanta
uṭhoniyā pahaṭebābā ubhā asevīṭe
caraṇatayāñcegomaṭī amruta druṣṭī avalokā
uṭhā–uṭhā hovegesīcalā ja–ūrā–uḷāsī
jalatilapātakān cyārāśī kākaḍa āratidekhiliyā
jāgekarārukmiṇīvarā deva ahenijasurān ta
vegelimbaloṇ karā-druṣṭi ho īl tayāsī
dārībājantrī vājatī ḍolu ḍamāme garjatī
hotasekākaḍārati mājhyā sadguru rāyacī
siṃhanādha śaṅkha beri ānandahotomahādvārī
keśavarāja viṭhevarī nāmācaraṇa vandito
sāyinādha gurumājhe āyī
majalā ṭhāvā dyāvāpāyī
śrī saccidānanda sadguru sāyinādh mahārāj kī jai
dattarāja gurumājhe āyī
majalā ṭhāvā dyāvāpāyī
sāyinādha gurumājhe āyī
majalā ṭhāvā dyāvāpāyī
prabhāta samayīnabhā śubha ravī prabhāpākalī
smare guru sadā aśāsamayītyāchaḷe nākalī
hmaṇonikarajoḍunīkaru atāgurū prārdhanā
samardha gurusāyinādha puravī manovāsanā
tamā nirasi bhānuhaguruhi nāsi aṅñānatā
parantuguru cīkarī naravihīkadī sāmyatā
pun hātimira janmaghe gurukrupeni aṅñananā
samardha gurusāyinādha puravī manovāsanā
ravi pragaṭaho uni tvaritaghāla vī ālasā
tasāguruhisoḍavī sakala duṣkrutī lālasā
haroni abhimānahī jaḍavi tatpadībhāvanā
samardha gurusāyinādha puravī manovāsanā
gurūsi upamādisevidhi harī harāñcī–uṇī
kuṭhoni mag e–itī kavani yā ugīpāhūṇi
tujhīca upamātulābaraviśobhate sajjanā
samardha gurusāyinādha puravī manovāsanā
samādhi utaroniyā gurucalāmaśīdīkaḍe
tvadīya vacanoktitī madhura vāritīsokaḍe
ajātaripu sadguro akhila pātaka bhañjanā
samardha gurusāyinādhapura vī manovāsanā
ahāsusamayāsiyā guru uṭhoniyā baisale
vilokuni padāśritā tadiya āpade nāsile
āsāsuta kāriyā jagatikoṇīhī anyanā
asebahutaśāhaṇā parinajyāgurūcīkrupā
natatrvahita tyākaḷekaritase rikāmyā gapā
jarīgurupadādharanīsudruḍa bhaktinetomanā
samardha gurusāyinādhapura vī manovāsanā
gurovinati mīkarī hrudaya mandirī yābasā
samasta jag he gurusvarūpaci ṭhasomānasā
gaḍosatata satkṛ–atīyatihide jagatpāvanā
samardha gurusāyinādhapura vī manovāsanā

11.prameyā aṣṭakāśīphaḍuni guruvarā prārdhitījeprabhāti
tyāñcecittāsideto akhilaharuniyā bhrāntiminityaśānti
aise hesāyinādhekadhunī sucavile jeviyābālakāśī
tevityākruṣṇapāyī namuni savinaye arpito aṣṭakāśī
śrī saccidānanda sadguru sāyinādh mahārāj kī jai

12.sāyirahaṃ najar karanā baccokāpālan karanā
sāyirahaṃ najar karanā baccokāpālan karanā
jānātumane jagatprasārā sabahījhūṭ jamānā
jānātumane jagatprasārā sabahījhūṭ jamānā
sāyirahaṃ najar karanā baccokāpālan karanā
sāyirahaṃ najar karanā baccokāpālan karanā
mai andhāhūbandā āpakāmujhuse prabhudikhalānā
mai andhāhūbandā āpakāmujhuse prabhudikhalānā
sāyirahaṃ najar karanā baccokāpālan karanā
sāyirahaṃ najar karanā baccokāpālan karanā
dāsagaṇūkahe ab kyābolū dhak gayī merī rasanā
dāsagaṇūkahe ab kyābolū dhak gayī merī rasanā
sāyirahaṃ najar karanā baccokāpālan karanā
sāyirahaṃ najar karanā baccokāpālan karanā
rāṃ najar karo , ab moresāyī
tumabīna nahīmujhe mābāp bhāyī – rāṃ najar karo
mai andhāhū bandā tumhārā – mai andhāhū bandā tumhārā
mainājānū,mainājānū – mainājānū – allā–ilāhi
rāṃ najar karo rāṃ najar karo , ab moresāyī
tumabīna nahīmujhe mābāp bhāyī – rāṃ najar karo
rāṃ najar karo rāṃ najar karo
khālī jamānā maine gamāyā maine gamāyā
sādhī–akhir kā sādhī–akhir ā – sādhī–akhir kā kīyānakoyī
rāṃ najar karo rāṃ najar karo , ab moresāyī
tumabīna nahīmujhe mābāp bhāyī
rāṃ najar karo rāṃ najar karo
ap nemas jid kā jāḍūganūhai
ap nemas jid kā jāḍūganūhai
mālik hamāre mālik hamāre
mālik hamāre – tuṃ bābāsāyī
rāṃ najar karo rāṃ najar karo , ab moresāyī
rāṃ najar karo rāṃ najar karo

14.tujakāyade–u sāvaḷya mībhāyātariyo
tujakāyade–u sāvaḷya mībhāyātariyo
mīdubaḷi baṭika nāmyā cijāṇa śrīharī
mīdubaḷi baṭika nāmyā cijāṇa śrīharī
ucciṣṭa tulādeṇehi goṣṭa nābari yo
ucciṣṭa tulādeṇehi goṣṭa nābari
tū jagannādh tujace kaśīrebhākari
tū jagannādh tujace kaśīrebhākari
nako antamadīyā pāhū sakhyābhagavantā śrīkāntā
madhyāhnarātri ulaṭonige lihi ātā aṇacittā
jaho īl tujhūrekākaḍā kirā uḷatariyo
jaho īl tujhūrekākaḍā kirā uḷatari
aṇatīl bhakta naivedyahi nānāpari – aṇatīl bhakta naivedyahi nānāparī
tujakāyade–u mibhāyā tariyo
yujakāyade–u sadguru mībhāyā tarī
mīdubaḷi baṭika nāmyā cijāṇa śrīharī
mīdubaḷi baṭika nāmyā cijāṇa śrīharī.
śrīsadguru bābāsāyī ho – śrīsadguru bābāsāyī
tujavācuni āśrayanāhībhūtalī – tujavācuni āśrayanāhībhūtalī
mī pāpipatitadhīmantā – mī pāpipatitadhīmantā
tāraṇemalā gurunādhā jhuḍakarī – tāraṇemalā sāyinādhā jhuḍakarī
tūśāntikṣamecāmerū – tūśāntikṣamecāmerū
tumi bhavārṇa vicetārū guruvarā
tumi bhavārṇa vicetārū guruvarā
guruvarāmajasi pāmarā atā uddarā
tvaritalavalāhī tvarita lalāhī
mībuḍato bhava bhaya ḍohī uddarā
śrī sadguru bābāsāyī ho – śrī sadguru bābāsāyī ho
tujavācuni āśrayanāhībhūtalī
tujavācuni āśrayanāhībhūtalī
śrī saccidānanda sadguru sāyinādh mahārāj kī jai
rājādhirājayogirāja parabrahma sāyinādh maharāj

śrī saccidānanda sadguru sāyinādh mahārāj kī jai

No comments: